दैनंददिन-संभाषणय नित्यव्यवहारोपयोगीसामान्य शब्दाः आवश्यका: भवन्ती. यथा-बन्दुबानधधवानं नाव, शरीराङग्गानं नाव, फलानं नाव, शाकन नाम, गृहोपयोगी सुस्त नाव, भोज्यपदार्थानं नाव इत्यादि. अत: अतादृशव्यावहारिक शब्दावली संग्रहः एतस्मिन् सांभाषणकोषे कृतम्.
प्रास्ताविकम
प्रिय संस्कृतबन्धो! नमः संस्कृताय.
'भाष्यते इति भाषा' इति व्युत्पत्त्या यया भाष्यते सा भाषा; अत: 'संस्कृतम्' भाषा, योतही संस्कृतेन असास्मभीः सांभाष्यते. संस्कृतसम्भाषणय आवश्यका: भवन्ती शब्दा :, शब्दज्ञानाय अपेक्षितः भवती शब्दकोषः. `शब्दकोष: 'तादृश: यत्र सम्भाषणोपयोगीब्दान संग्रहः स्यात्, अत: एतस्मिन् पुण्यकर्मणि गुर्वाज्ञया अस्माभी: प्रवृत्तम्. दैनंददिन-संभाषणय नित्यव्यवहारोपयोगीसामान्य शब्दाः आवश्यका: भवन्ती. यथा-बन्दुबानधधवानं नाव, शरीराङग्गानं नाव, फलानं नाव, शाकन नाम, गृहोपयोगी सुस्त नाव, भोज्यपदार्थानं नाव इत्यादि. अत: अतादृशव्यावहारिक शब्दावली संग्रहः एतस्मिन् सांभाषणकोषे कृतम्.
जर अहर्निं सर्वदा सजल्पल्पने संस्कृत आणि सांभाषिकन तर्ही कदाचित क्रोधदिसमये गालिश्नावम अपरि आवश्यकता असमाभि: बहुधा अनुभूयते अव; अत: अत्र गलिपदानाना अप अप सज्र्लनं कृतम्. भर्तृहरिना अपि उक्तम्-
`दत्तु दादतु गैलीर्गालिमन्तो भवन्तो,
वयमपि तदभावाद गलिदानानेसमर्थः '-भृत. 3/133
अमेव सम्भाषणोपयोगिक्रियापदानाम, अव्ययदानदान, पर्यायवाचि-विलोम-अनेकार्थक शब्दनाम्पी सज्र्लनम् अत्र कृतम. मनये संस्कृतगङ्गप्रयायासेन निर्मित: एश: `` सम्भाषणशब्दकोषः '' सर्वोपयोगी स्यात्. शब्दकोष सज्र्लितानं शब्दानं जर वयं सम्यक अभ्यास कुर्मः तर्हि निश्चययन संस्कृतसंभवणे समर्थः भवेम. उक्तं च-
तरुण वृद्धोत्तीवृद्धो वा व्याधिदो दुर्बलोपी वा. अभ्यासात् सिद्धिमाप्नति सर्वकार्येष्वतन्द्रितः ..
अभ्यासेन क्रिया: सर्व अभ्यासात सकलाः कलाः. अभ्यासात् ध्यानमौनादी किमभ्यासस्य दुदकारम ..
कदाचित लिङ्गदिनिर्धारणे उ नवनतब्दरचनासु कुतुष्ट् बुद्धिस्खलनं भवेत् और अवतारं क्षन्तव्योयं जन:.
परिष्कारय भवतां सल्लाः अपेक्षितः. कोषस्मिन् कृतकार्यकर्तृन् सर्ववन संस्कृतगङ्गा सकार्तज्ञ्यं स्मृती.
संस्कृतगङ्गा, दारागंजः, प्रयाग: सर्वज्ञभूषण:
ऑक्टोबर, 2017
कृतज्ञता-ज्ञापनम्
अंबिकेश प्रताप सिंह- (उपसचिव), संस्कृतगांडा, दारागंज, प्रयाग
मनीष कुमार गोस्वामी, (शिक्षक), संस्कृतगङ्गा, दारागंज, प्रयाग
धनञ्जयशास्त्री 'जातिवेदाः' - (कुलाचेर्य :) आर्यसमाज, हरिनगर, नवी दिल्ली
सर्वेश कुमार मिश्र- (सम्भाषण-शिक्षक) संवादशाला, काशी, (उ. प्र.)
विशुद्धानन्द ब्रह्मचारी-ज्योतिषपीठ, बदरिकाश्रम, हिमालय
डॉ. राघव कुमार झा- (असिस्टेंट प्रोफेसर) संस्कृत विभाग
राधे हरि राजकीय स्नातकोत्तर महाविद्यालय काशीपुर, उधमसिंह नगर, उत्तराखंड
श्वेता द्विवेदी- (संस्कृत शिक्षिका) रोहिणी, नवी दिल्ली
डॉ कुंडन कुमार- (संस्कृत शिक्षक)
राजकीय बाल उ 0 विद्यालय, ढाका, नवी दिल्ली.
राजकुमार गुप्ता, 'राजू पुस्तक केंद्र' - अल्लापुर, इलाहाबाद
अम्बर केसरवानी (संगणक ऑपरेटर) संस्कृतगङ्गा दारागंज, इलाहाबाद